A 128-04 MTM (3) Abhiṣekavidhi
Manuscript culture infobox
Filmed in: A 128/4
Title:
Dimensions: 23 x 7.5 cm x 58 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1035
Remarks:
Reel No. A 128-04 MTM (3) Abhiṣekavidhi
Inventory No. 109371
Title Abhiṣekavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 23.0 × 7.5 cm
Binding Hole(s)
Folios 58
Lines per Page 6
Foliation figures in the middle of the right-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4-1035
Manuscript Features
1. The MTM contains following texts:
001. Maṇḍalapūjāvidhi (exp.6b–14t/1r–8v)
002. Adhivāsanavidhi (exp. 14b–25t/1r–11v)
003. Abhiṣekavidhi (exp. 25b–84/1r–58v)
Excerpts
«Beginning»
❖ oṃ namaḥ śrīvajrasatvāya ||
nakasa gurumaṇḍala || siṃdhra tayake || svāna taneke || laṃkha bali choya || (2) trisamādhi kareśa nyāśa || devapūjā || thvate dhunaṅāva chaguri thāyaśa vaṅāo ekaduvā(3)ramaṇḍala coyāo ācāryana 〇 bari bīya dhunaṅāva śiṣya gurumaṇḍala danake || (4) visarjjana || śiṣya bhāvanā svāna 〇 chucake || || (fol.1v1–4)
«Middle»
iti daśābhiṣekavidhi || ۞|| (fol. 27r6)
iti prajñā jñānobhiṣekaḥ || ۞ || (fol. 31v1)
iti cartuthābhiṣekavidhiḥ || (6) || ۞|| (fol. 33v5–6)
iti 〇 viracaryyāvidhi || || (fol. 37v5)
iti anujñānavidhi || || (fol. 39r2)
iti kurutamana prasādavajrasa(3)tva samay saukhyadaṃ bhajadhvaṃ | jagati 〇 laghusukhadya vajrasatvaṃ pratisamaśāśvata tosatā bhavanta(4)ḥ || || (fol. 41r2–4)
iti (3) abhiṣekavidhi samāpta śubha || 〇 || symbol || samayagaṇacakra || || (fol. 41v2–3)
iti samayodakadāna(4)vidhi || || (fol. 51v3–4)
iti sāṃdhapaṭapraveśavidhi || || (fol.53r6)
iti śiṣyamaṇḍala pravesavidhi || || (fol. 55v1)
iti (5) udakābhiṣeka || ||
«End»
thana 〇 siṃdhara mohanī disti svāna mūdrāna tiyake (6) bogā karṇṇapratākā kvakhāgā || hmapatiṃ khārabari gurumaṇḍala sidhra te laṃkha bali (58r1) ādi samaya samādhi māmaki 〈〈devatā dhivāsana〉〉 jāpajoga, mūramaṃtra kane devapū(2)jā, yācake dhunaṅāo piṭhādi pūjā || svāna tānake || stuti || sagona taya jora dakṣaṇā (3) || deguri samaya || āchusa paṃ〇casāri ādina || iti phalābhiṣeka || || (4)
❖ udyātātalacakra〈〈ni〉〉to'ni〇ladhutā vidhucchabhāsurī
dagdhāritricā triloka(5)mahitā pīyukhadhālā plutā | 〇
buddhajñāna rasāvilāvikalukhā svānanda saṃdoha(6)dā
bhāvābhāvavicāraṇā virahitā vārāhikāṃ pātu vaḥ || ||
nirmmāṇāri(58v1)dineśamaṇḍalagatā kā〈〈tyā〉〉dyādi varṇṇāvṛtā
projvālajvalano jvalāmṛtaśravā śūkṣmājasūtro(2)pamā |
vidyābuddhakadambaka dahatiyā cakra trayod bhedinī
sānandolalitorddhagā sphuritu(3)vo vārāhīkāṃ cetasi || || 〇
cāṃḍālīkalalīlayānijapadād ullālito viśva(4)bhū
viśvabhūri mahāsukhaṃ viva〇rayan līnaṃ svabodhodayā
aṃbho jāgragatāpi (4) nirvṛtipadaṃ prāptāpi dharttaya〇yā
rāgātrāgacudadvayaṃ ca sahajānandāya vando(5)mahe || ۞ || ۞ || ۞ || (fol. 57v5–58v5)
«Colophon»
Microfilm Details
Reel No. A 0128-04
Date of Filming
Exposures 85
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JM/KT
Date 22-07-2014
Bibliography